Original

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धम् इति व्यथावान् ।स निर्ववामास्रम् अमर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥

Segmented

भूयः समाधान-विवृद्ध-तेजाः न एवम् पुरा युद्धम् इति व्यथावान् स निर्ववाम अश्रम् अमर्ष-नुन्नम् विषम् महा-नागः इव ईक्षण

Analysis

Word Lemma Parse
भूयः भूयस् pos=i
समाधान समाधान pos=n,comp=y
विवृद्ध विवृध् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
एवम् एवम् pos=i
पुरा पुरा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
इति इति pos=i
व्यथावान् व्यथावत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निर्ववाम निर्वम् pos=v,p=3,n=s,l=lit
अश्रम् अस्र pos=n,g=n,c=2,n=s
अमर्ष अमर्ष pos=n,comp=y
नुन्नम् नुद् pos=va,g=n,c=2,n=s,f=part
विषम् विष pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
नागः नाग pos=n,g=m,c=1,n=s
इव इव pos=i
ईक्षण ईक्षण pos=n,g=n,c=5,n=d