Original

उन्मज्जन् मकर इवामारापगाया वेगेन प्रतिमुखम् एत्य बाणनद्याः ।गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषम् अविलोचनस्य वक्षः ॥

Segmented

उन्मज्जन् मकर इव अमार-आपगायाः वेगेन प्रतिमुखम् एत्य बाण-नद्याः गाण्डीवी कनक-शिला-निभम् भुजाभ्याम् आजघ्ने विषम् अ विलोचनस्य वक्षः

Analysis

Word Lemma Parse
उन्मज्जन् उन्मज्ज् pos=va,g=m,c=1,n=s,f=part
मकर मकर pos=n,g=m,c=1,n=s
इव इव pos=i
अमार अमार pos=n,comp=y
आपगायाः आपगा pos=n,g=f,c=5,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
प्रतिमुखम् प्रतिमुख pos=a,g=n,c=2,n=s
एत्य pos=vi
बाण बाण pos=n,comp=y
नद्याः नदी pos=n,g=f,c=6,n=s
गाण्डीवी गाण्डीविन् pos=n,g=m,c=1,n=s
कनक कनक pos=n,comp=y
शिला शिला pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
विषम् विष pos=n,g=n,c=2,n=s
pos=i
विलोचनस्य विलोचन pos=n,g=m,c=6,n=s
वक्षः वक्षस् pos=n,g=n,c=2,n=s