Original

निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर् भुवम् अभितः कषायचित्राम् ।ईशानः सकुसुमपल्लवैर् नगैस् तैर् आतेने बलिम् इव रङ्गदेवताभ्यः ॥

Segmented

निःशेषम् शकलित-वल्कल-अङ्ग-सारैः कुर्वद्भिः भुवम् अभितः कषाय-चित्राम् ईशानः स कुसुम-पल्लवैः नगैस् तैः आतेने बलिम् इव रङ्ग-देवताभ्यः

Analysis

Word Lemma Parse
निःशेषम् निःशेष pos=a,g=n,c=2,n=s
शकलित शकलित pos=a,comp=y
वल्कल वल्कल pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
सारैः सार pos=n,g=m,c=3,n=p
कुर्वद्भिः कृ pos=va,g=m,c=3,n=p,f=part
भुवम् भू pos=n,g=f,c=2,n=s
अभितः अभितस् pos=i
कषाय कषाय pos=n,comp=y
चित्राम् चित्र pos=a,g=f,c=2,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
pos=i
कुसुम कुसुम pos=n,comp=y
पल्लवैः पल्लव pos=n,g=m,c=3,n=p
नगैस् नग pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
आतेने आतन् pos=v,p=3,n=s,l=lit
बलिम् बलि pos=n,g=m,c=2,n=s
इव इव pos=i
रङ्ग रङ्ग pos=n,comp=y
देवताभ्यः देवता pos=n,g=f,c=4,n=p