Original

नीरन्ध्रं परिगमिते क्षयं पृषत्कैर् भूतानाम् अधिपतिना शिलाविताने ।उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालम् इन्द्रसूनुः ॥

Segmented

नीरन्ध्रम् परिगमिते क्षयम् पृषत्कैः भूतानाम् अधिपतिना शिला-विताने उच्छ्राय-स्थगय्-नभः-दिः-अन्तरालम् चिक्षेप क्षितिरुह-जालम् इन्द्रसूनुः

Analysis

Word Lemma Parse
नीरन्ध्रम् नीरन्ध्र pos=a,g=m,c=2,n=s
परिगमिते परिगमय् pos=va,g=m,c=7,n=s,f=part
क्षयम् क्षय pos=n,g=m,c=2,n=s
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
भूतानाम् भूत pos=n,g=m,c=6,n=p
अधिपतिना अधिपति pos=n,g=m,c=3,n=s
शिला शिला pos=n,comp=y
विताने वितान pos=n,g=m,c=7,n=s
उच्छ्राय उच्छ्राय pos=n,comp=y
स्थगय् स्थगय् pos=va,comp=y,f=part
नभः नभस् pos=n,comp=y
दिः दिश् pos=n,comp=y
अन्तरालम् अन्तराल pos=n,g=n,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
क्षितिरुह क्षितिरुह pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
इन्द्रसूनुः इन्द्रसूनु pos=n,g=m,c=1,n=s