Original

स खण्डनं प्राप्य पराद् अमर्षवान् भुजद्वितीयो ऽपि विजेतुम् इच्छया ।ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसाम् इवाश्मनाम् ॥

Segmented

स खण्डनम् प्राप्य पराद् अमर्षवान् भुज-द्वितीयः ऽपि विजेतुम् इच्छया ससर्ज वृष्टिम् परिरुज्-पादपाम् द्रव-इतरेषाम् पयसाम् इव अश्मन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
खण्डनम् खण्डन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पराद् पर pos=n,g=m,c=5,n=s
अमर्षवान् अमर्षवत् pos=a,g=m,c=1,n=s
भुज भुज pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
विजेतुम् विजि pos=vi
इच्छया इच्छा pos=n,g=f,c=3,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
परिरुज् परिरुज् pos=va,comp=y,f=part
पादपाम् पादप pos=n,g=f,c=2,n=s
द्रव द्रव pos=a,comp=y
इतरेषाम् इतर pos=n,g=n,c=6,n=p
पयसाम् पयस् pos=n,g=n,c=6,n=p
इव इव pos=i
अश्मन् अश्मन् pos=n,g=m,c=6,n=p