Original

संस्कारवत्त्वाद् रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थम् इवाशशंसे ॥

Segmented

संस्कारवत्-त्वात् रमयत्सु चेतः प्रयोग-शिक्षा-गुण-भूषणेषु जयम् यथार्थेषु शरेषु पार्थः शब्देषु भाव-अर्थम् इव आशशंसे

Analysis

Word Lemma Parse
संस्कारवत् संस्कारवत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
रमयत्सु रमय् pos=va,g=m,c=7,n=p,f=part
चेतः चेतस् pos=n,g=n,c=2,n=s
प्रयोग प्रयोग pos=n,comp=y
शिक्षा शिक्षा pos=n,comp=y
गुण गुण pos=n,comp=y
भूषणेषु भूषण pos=n,g=m,c=7,n=p
जयम् जय pos=n,g=m,c=2,n=s
यथार्थेषु यथार्थ pos=a,g=m,c=7,n=p
शरेषु शर pos=n,g=m,c=7,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
शब्देषु शब्द pos=n,g=m,c=7,n=p
भाव भाव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इव इव pos=i
आशशंसे आशंस् pos=v,p=3,n=s,l=lit