Original

आक्षिप्तचापावरणेषुजालश् छिन्नोत्तमासिः स मृधे ऽवधूतः ।रिक्तः प्रकाशश् च बभूव भूमेर् उत्सादितोद्यान इव प्रदेशः ॥

Segmented

आक्षिप्त-चाप-आवरण-इषु-जालः छिन्न-उत्तम-असिः स मृधे ऽवधूतः रिक्तः प्रकाशः च बभूव भूमेः उत्सादय्-उद्यानः इव प्रदेशः

Analysis

Word Lemma Parse
आक्षिप्त आक्षिप् pos=va,comp=y,f=part
चाप चाप pos=n,comp=y
आवरण आवरण pos=n,comp=y
इषु इषु pos=n,comp=y
जालः जाल pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
उत्तम उत्तम pos=a,comp=y
असिः असि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मृधे मृध pos=n,g=m,c=7,n=s
ऽवधूतः अवधू pos=va,g=m,c=1,n=s,f=part
रिक्तः रिच् pos=va,g=m,c=1,n=s,f=part
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
भूमेः भूमि pos=n,g=f,c=6,n=s
उत्सादय् उत्सादय् pos=va,comp=y,f=part
उद्यानः उद्यान pos=n,g=m,c=1,n=s
इव इव pos=i
प्रदेशः प्रदेश pos=n,g=m,c=1,n=s