Original

शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशाद् अपवर्जिताङ्गः ।ज्वलन्न् असिस् तस्य पपात पाणेर् घनस्य वप्राद् इव वैद्युतो ऽग्निः ॥

Segmented

शिव-प्रणुन्नेन शिलीमुखेन त्सरु-प्रदेशात् अपवर्जय्-अङ्गः ज्वलन्न् असिस् तस्य पपात पाणेः घनस्य वप्राद् इव वैद्युतो ऽग्निः

Analysis

Word Lemma Parse
शिव शिव pos=n,comp=y
प्रणुन्नेन प्रणुद् pos=va,g=m,c=3,n=s,f=part
शिलीमुखेन शिलीमुख pos=n,g=m,c=3,n=s
त्सरु त्सरु pos=n,comp=y
प्रदेशात् प्रदेश pos=n,g=m,c=5,n=s
अपवर्जय् अपवर्जय् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
असिस् असि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पपात पत् pos=v,p=3,n=s,l=lit
पाणेः पाणि pos=n,g=m,c=5,n=s
घनस्य घन pos=n,g=m,c=6,n=s
वप्राद् वप्र pos=n,g=m,c=5,n=s
इव इव pos=i
वैद्युतो वैद्युत pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s