Original

यथा निजे वर्त्मनि भाति भाभिश् च्यायामयश् चाप्सु सहस्ररश्मिः ।तथा नभस्य् आशु रणस्थलीषु स्पष्टद्विमूर्तिर् ददृशे स भूतैः ॥

Segmented

यथा निजे वर्त्मनि भाति भाभिः च अप्सु चाप्सु तथा नभस्य् आशु रण-स्थली स्पष्ट-द्वि-मूर्तिः ददृशे स भूतैः

Analysis

Word Lemma Parse
यथा यथा pos=i
निजे निज pos=a,g=n,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
भाति भा pos=v,p=3,n=s,l=lat
भाभिः भा pos=n,g=f,c=3,n=p
pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
चाप्सु सहस्ररश्मि pos=n,g=m,c=1,n=s
तथा तथा pos=i
नभस्य् नभस् pos=n,g=n,c=7,n=s
आशु आशु pos=i
रण रण pos=n,comp=y
स्थली स्थली pos=n,g=f,c=7,n=p
स्पष्ट पश् pos=va,comp=y,f=part
द्वि द्वि pos=n,comp=y
मूर्तिः मूर्ति pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
भूतैः भूत pos=n,g=m,c=3,n=p