Original

शरान् अवद्यन्न् अनवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिर् ऊर्मिणेव ॥

Segmented

शरान् अवद्यन्न् अनवद्य-कर्मा चचार चित्रम् प्रविचार-मार्गैः हस्तेन निस्त्रिंश-भृत् स दीप्तः स अर्क-अंशुना वारिधिः ऊर्मिणा इव

Analysis

Word Lemma Parse
शरान् शर pos=n,g=m,c=2,n=p
अवद्यन्न् अवदो pos=va,g=m,c=1,n=s,f=part
अनवद्य अनवद्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
चित्रम् चित्र pos=a,g=n,c=2,n=s
प्रविचार प्रविचार pos=n,comp=y
मार्गैः मार्ग pos=n,g=m,c=3,n=p
हस्तेन हस्त pos=n,g=m,c=3,n=s
निस्त्रिंश निस्त्रिंश pos=n,comp=y
भृत् भृत् pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्क अर्क pos=n,comp=y
अंशुना अंशु pos=n,g=m,c=3,n=s
वारिधिः वारिधि pos=n,g=m,c=1,n=s
ऊर्मिणा ऊर्मि pos=n,g=m,c=3,n=s
इव इव pos=i