Original

ततो ऽग्रभूमिं व्यवसायसिद्धेः सीमानम् अन्यैर् अतिदुस्तरं सः ।तेजःश्रियाम् आश्रयम् उत्तमासिं साक्षाद् अहंकारम् इवाललम्बे ॥

Segmented

ततो अग्र-भूमिम् व्यवसाय-सिद्धे सीमानम् अन्यैः अति दुस्तरम् सः तेजः-श्रियाम् आश्रयम् उत्तम-असिम् साक्षाद् अहंकारम् इव आललम्बे

Analysis

Word Lemma Parse
ततो ततस् pos=i
अग्र अग्र pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
व्यवसाय व्यवसाय pos=n,comp=y
सिद्धे सिद्धि pos=n,g=f,c=6,n=s
सीमानम् सीमन् pos=n,g=f,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
अति अति pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s
सः तद् pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
श्रियाम् श्री pos=n,g=f,c=7,n=s
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
असिम् असि pos=n,g=m,c=2,n=s
साक्षाद् साक्षात् pos=i
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
इव इव pos=i
आललम्बे आलम्ब् pos=v,p=3,n=s,l=lit