Original

उपोढकल्याणफलो ऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः ।जपोपवासैर् इव संयतात्मा तेपे मुनिस् तैर् इषुभिः शिवस्य ॥

Segmented

उपवह्-कल्याण-फलः ऽभिरक्षन् वीर-व्रतम् पुण्य-रण-आश्रम-स्थः जप-उपवासैः इव संयत-आत्मा तेपे मुनिस् तैः इषुभिः शिवस्य

Analysis

Word Lemma Parse
उपवह् उपवह् pos=va,comp=y,f=part
कल्याण कल्याण pos=a,comp=y
फलः फल pos=n,g=m,c=1,n=s
ऽभिरक्षन् अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
पुण्य पुण्य pos=a,comp=y
रण रण pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
जप जप pos=n,comp=y
उपवासैः उपवास pos=n,g=m,c=3,n=p
इव इव pos=i
संयत संयम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
मुनिस् मुनि pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
शिवस्य शिव pos=n,g=m,c=6,n=s