Original

विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः ।विचिक्षिपे शूलभृता सलीलं स पत्रिभिर् दूरम् अदूरपातैः ॥

Segmented

विकार्मुकः कर्मसु शोचनीयः परिच्यु-औदार्यः इव उपचारः विचिक्षिपे शूलभृता स लीलम् स पत्रिभिः दूरम् अदूर-पातैः

Analysis

Word Lemma Parse
विकार्मुकः विकार्मुक pos=a,g=m,c=1,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
शोचनीयः शुच् pos=va,g=m,c=1,n=s,f=krtya
परिच्यु परिच्यु pos=va,comp=y,f=part
औदार्यः औदार्य pos=n,g=m,c=1,n=s
इव इव pos=i
उपचारः उपचार pos=n,g=m,c=1,n=s
विचिक्षिपे विक्षिप् pos=v,p=3,n=s,l=lit
शूलभृता शूलभृत् pos=n,g=m,c=3,n=s
pos=i
लीलम् लीला pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
दूरम् दूरम् pos=i
अदूर अदूर pos=a,comp=y
पातैः पात pos=n,g=m,c=3,n=p