Original

रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः ।समुद्धता सिन्धुर् अनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥

Segmented

रयेण सा संनिदधे पतन्ती भवोद्भवेन आत्मनि चाप-यष्टिः समुद्धता सिन्धुः अनेक-मार्गा परे स्थितेन ओजसि जह्नुना इव

Analysis

Word Lemma Parse
रयेण रय pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
संनिदधे संनिधा pos=v,p=3,n=s,l=lit
पतन्ती पत् pos=va,g=f,c=1,n=s,f=part
भवोद्भवेन भवोद्भव pos=n,g=m,c=3,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
चाप चाप pos=n,comp=y
यष्टिः यष्टि pos=n,g=m,c=1,n=s
समुद्धता समुद्धन् pos=va,g=f,c=1,n=s,f=part
सिन्धुः सिन्धु pos=n,g=f,c=1,n=s
अनेक अनेक pos=a,comp=y
मार्गा मार्ग pos=n,g=f,c=1,n=s
परे पर pos=n,g=n,c=7,n=s
स्थितेन स्था pos=va,g=m,c=3,n=s,f=part
ओजसि ओजस् pos=n,g=n,c=7,n=s
जह्नुना जह्नु pos=n,g=m,c=3,n=s
इव इव pos=i