Original

साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।शम्भुं बिभित्सुर् धनुषा जघान स्तम्बं विषाणेन महान् इवेभः ॥

Segmented

साम्यम् गतेन अशनिना मघोनः शशाङ्क-खण्ड-आकृति-पाण्डुरेन शम्भुम् बिभित्सुः धनुषा जघान स्तम्बम् विषाणेन महान् इव इभः

Analysis

Word Lemma Parse
साम्यम् साम्य pos=n,g=n,c=2,n=s
गतेन गम् pos=va,g=m,c=3,n=s,f=part
अशनिना अशनि pos=n,g=m,c=3,n=s
मघोनः मघवन् pos=n,g=,c=6,n=s
शशाङ्क शशाङ्क pos=n,comp=y
खण्ड खण्ड pos=n,comp=y
आकृति आकृति pos=n,comp=y
पाण्डुरेन पाण्डुर pos=a,g=m,c=3,n=s
शम्भुम् शम्भु pos=n,g=m,c=2,n=s
बिभित्सुः बिभित्सु pos=a,g=m,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
स्तम्बम् स्तम्ब pos=n,g=m,c=2,n=s
विषाणेन विषाण pos=n,g=n,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
इव इव pos=i
इभः इभ pos=n,g=m,c=1,n=s