Original

ततो ऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः ।आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्न् इव पार्ष्णिघातैः ॥

Segmented

ततो अनुपूर्व-आयत-वृत्त-बाहुः श्रीमान् क्षरत्-लोहित-दिग्ध-देहः आस्कन्द्य वेगेन विमुक्त-नादः क्षितिम् विधुन्वन्न् इव पार्ष्णि-घातैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अनुपूर्व अनुपूर्व pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
वृत्त वृत्त pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
क्षरत् क्षर् pos=va,comp=y,f=part
लोहित लोहित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
आस्कन्द्य आस्कन्द् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
नादः नाद pos=n,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
विधुन्वन्न् विधू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पार्ष्णि पार्ष्णि pos=n,comp=y
घातैः घात pos=n,g=m,c=3,n=p