Original

पतिं नगानाम् इव बद्धमूलम् उन्मूलयिष्यंस् तरसा विपक्षम् ।लघुप्रयत्नं निगृहीतवीर्यस् त्रिमार्गगावेग इवेश्वरेण ॥

Segmented

पतिम् नगानाम् इव बद्ध-मूलम् उन्मूलयिष्यंस् तरसा विपक्षम् लघु-प्रयत्नम् निगृहीत-वीर्यः त्रि-मार्ग-ग-आवेगः इव ईश्वरेण

Analysis

Word Lemma Parse
पतिम् पति pos=n,g=m,c=2,n=s
नगानाम् नग pos=n,g=m,c=6,n=p
इव इव pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
मूलम् मूल pos=n,g=m,c=2,n=s
उन्मूलयिष्यंस् उन्मूलय् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
विपक्षम् विपक्ष pos=n,g=m,c=2,n=s
लघु लघु pos=a,comp=y
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
निगृहीत निग्रह् pos=va,comp=y,f=part
वीर्यः वीर्य pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
pos=a,comp=y
आवेगः आवेग pos=n,g=m,c=1,n=s
इव इव pos=i
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s