Original

संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यम् उपागतेषु ।मुनेर् बभूवागणितेषुराशेर् लौहस् तिरस्कार इवात्ममन्युः ॥

Segmented

संरम्भ-वेग-उज्झित-वेदना गात्रेषु बाधिर्यम् उपागतेषु मुनेः बभूव अगणित-इषु-राशेः लौहस् तिरस्कार इव आत्म-मन्युः

Analysis

Word Lemma Parse
संरम्भ संरम्भ pos=n,comp=y
वेग वेग pos=n,comp=y
उज्झित उज्झित pos=a,comp=y
वेदना वेदना pos=n,g=n,c=7,n=p
गात्रेषु गात्र pos=n,g=n,c=7,n=p
बाधिर्यम् बाधिर्य pos=n,g=n,c=2,n=s
उपागतेषु उपागम् pos=va,g=n,c=7,n=p,f=part
मुनेः मुनि pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अगणित अगणित pos=a,comp=y
इषु इषु pos=n,comp=y
राशेः राशि pos=n,g=m,c=6,n=s
लौहस् लौह pos=a,g=m,c=1,n=s
तिरस्कार तिरस्कार pos=n,g=m,c=1,n=s
इव इव pos=i
आत्म आत्मन् pos=n,comp=y
मन्युः मन्यु pos=n,g=m,c=1,n=s