Original

स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।शस्त्राभिघातैस् तम् अजस्रम् ईशस् त्वष्टा विवस्वन्तम् इवोल्लिलेख ॥

Segmented

स्थितम् विशुद्धे नभसि इव सत्त्वे धाम्ना तपः-वीर्य-मयेन युक्तम् शस्त्र-अभिघातैः तम् अजस्रम् ईशस् त्वष्टा विवस्वन्तम् इव उल्लिलेख

Analysis

Word Lemma Parse
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
विशुद्धे विशुध् pos=va,g=n,c=7,n=s,f=part
नभसि नभस् pos=n,g=n,c=7,n=s
इव इव pos=i
सत्त्वे सत्त्व pos=n,g=n,c=7,n=s
धाम्ना धामन् pos=n,g=n,c=3,n=s
तपः तपस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
मयेन मय pos=a,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
अभिघातैः अभिघात pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अजस्रम् अजस्रम् pos=i
ईशस् ईश pos=n,g=m,c=1,n=s
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
विवस्वन्तम् विवस्वन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
उल्लिलेख उल्लिख् pos=v,p=3,n=s,l=lit