Original

अचित्ततायाम् अपि नाम युक्ताम् अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।महीं गतौ ताव् इषुधी तदानीं विवव्रतुश् चेतनयेव योगम् ॥

Segmented

अचित्त-तायाम् अपि नाम युक्ताम् अन् ऊर्ध्व-ताम् प्राप्य तदीय-कृच्छ्रे महीम् गतौ ताव् इषुधी तदानीम् विवव्रतुः चेतनया इव योगम्

Analysis

Word Lemma Parse
अचित्त अचित्त pos=a,comp=y
तायाम् ता pos=n,g=f,c=7,n=s
अपि अपि pos=i
नाम नाम pos=i
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
अन् अन् pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
तदीय तदीय pos=a,comp=y
कृच्छ्रे कृच्छ्र pos=n,g=n,c=7,n=s
महीम् मही pos=n,g=f,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
ताव् तद् pos=n,g=m,c=1,n=d
इषुधी इषुधि pos=n,g=m,c=1,n=d
तदानीम् तदानीम् pos=i
विवव्रतुः विवृ pos=v,p=3,n=d,l=lit
चेतनया चेतना pos=n,g=f,c=3,n=s
इव इव pos=i
योगम् योग pos=n,g=m,c=2,n=s