Original

विबोधितस्य ध्वनिना घनानां हरेर् अपेतस्य च शैलरन्ध्रात् ।निरस्तधूमस्य च रात्रिवह्नेर् विना तनुत्रेण रुचिं स भेजे ॥

Segmented

विबोधितस्य ध्वनिना घनानाम् हरेः अपेतस्य च शैल-रन्ध्रात् निरस्त-धूमस्य च रात्रि-वह्नेः विना तनुत्रेण रुचिम् स भेजे

Analysis

Word Lemma Parse
विबोधितस्य विबोधय् pos=va,g=m,c=6,n=s,f=part
ध्वनिना ध्वनि pos=n,g=m,c=3,n=s
घनानाम् घन pos=n,g=m,c=6,n=p
हरेः हरि pos=n,g=m,c=6,n=s
अपेतस्य अपे pos=va,g=m,c=6,n=s,f=part
pos=i
शैल शैल pos=n,comp=y
रन्ध्रात् रन्ध्र pos=n,g=n,c=5,n=s
निरस्त निरस् pos=va,comp=y,f=part
धूमस्य धूम pos=n,g=m,c=6,n=s
pos=i
रात्रि रात्रि pos=n,comp=y
वह्नेः वह्नि pos=n,g=m,c=6,n=s
विना विना pos=i
तनुत्रेण तनुत्र pos=n,g=n,c=3,n=s
रुचिम् रुचि pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भेजे भज् pos=v,p=3,n=s,l=lit