Original

विकोशनिर्धौततनोर् महासेः फणावतश् च त्वचि विच्युतायाम् ।प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥

Segmented

विकोश-निर्धौत-तनोः महा-असि फणावतः च त्वचि विच्युतायाम् प्रतिद्विप-आबद्ध-रुः समक्षम् नागस्य च आक्षिप्त-मुख-छदस्य

Analysis

Word Lemma Parse
विकोश विकोश pos=a,comp=y
निर्धौत निर्धौत pos=a,comp=y
तनोः तनु pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
असि असि pos=n,g=m,c=6,n=s
फणावतः फणावन्त् pos=n,g=m,c=6,n=s
pos=i
त्वचि त्वच् pos=n,g=f,c=7,n=s
विच्युतायाम् विच्यु pos=va,g=f,c=7,n=s,f=part
प्रतिद्विप प्रतिद्विप pos=n,comp=y
आबद्ध आबन्ध् pos=va,comp=y,f=part
रुः रुष् pos=n,g=m,c=6,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
नागस्य नाग pos=n,g=m,c=6,n=s
pos=i
आक्षिप्त आक्षिप् pos=va,comp=y,f=part
मुख मुख pos=n,comp=y
छदस्य छद pos=n,g=m,c=6,n=s