Original

जहार चास्माद् अचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् ।चण्डः पतङ्गान् मरुदेकनीलं तडित्वतः खण्डम् इवाम्बुदस्य ॥

Segmented

जहार च अस्मात् अचिरेण वर्म ज्वलत्-मणि-द्योतित-हैम-लेखम् चण्डः पतङ्गान् मरुत्-एक-नीलम् तडित्वतः खण्डम् इव अम्बुदस्य

Analysis

Word Lemma Parse
जहार हृ pos=v,p=3,n=s,l=lit
pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
अचिरेण अचिरेण pos=i
वर्म वर्मन् pos=n,g=n,c=2,n=s
ज्वलत् ज्वल् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
द्योतित द्योतय् pos=va,comp=y,f=part
हैम हैम pos=a,comp=y
लेखम् लेखा pos=n,g=n,c=2,n=s
चण्डः चण्ड pos=a,g=m,c=1,n=s
पतङ्गान् पतंग pos=n,g=m,c=2,n=p
मरुत् मरुत् pos=n,comp=y
एक एक pos=n,comp=y
नीलम् नील pos=a,g=n,c=2,n=s
तडित्वतः तडित्वत् pos=a,g=m,c=6,n=s
खण्डम् खण्ड pos=n,g=n,c=2,n=s
इव इव pos=i
अम्बुदस्य अम्बुद pos=n,g=m,c=6,n=s