Original

तं शम्भुर् आक्षिप्तमहेषुजालं लोहैः शरैर् मर्मसु निस्तुतोद ।हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर् गुरुभिर् विपक्षम् ॥

Segmented

तम् शम्भुः आक्षिप्त-महा-इषु-जालम् लोहैः शरैः मर्मसु निस्तुतोद तत्त्व-विचार-मध्ये वक्ता इव दोषैः गुरुभिः विपक्षम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शम्भुः शम्भु pos=n,g=m,c=1,n=s
आक्षिप्त आक्षिप् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
इषु इषु pos=n,comp=y
जालम् जाल pos=n,g=m,c=2,n=s
लोहैः लोह pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
निस्तुतोद निस्तुद् pos=v,p=3,n=s,l=lit
तत्त्व तत्त्व pos=n,comp=y
विचार विचार pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
वक्ता वक्तृ pos=n,g=m,c=1,n=s
इव इव pos=i
दोषैः दोष pos=n,g=m,c=3,n=p
गुरुभिः गुरु pos=a,g=m,c=3,n=p
विपक्षम् विपक्ष pos=n,g=m,c=2,n=s