Original

पश्चात्क्रिया तूणयुगस्य भर्तुर् जज्ञे तदानीम् उपकारिणीव ।सम्भावनायाम् अधरीकृतायां पत्युः पुरः साहसम् आसितव्यम् ॥

Segmented

पश्चात् क्रिया तूण-युगस्य भर्तुः जज्ञे तदानीम् उपकारिन् इव सम्भावनायाम् अधरीकृतायाम् पत्युः पुरः साहसम् आसितव्यम्

Analysis

Word Lemma Parse
पश्चात् पश्चात् pos=i
क्रिया क्रिया pos=n,g=f,c=1,n=s
तूण तूण pos=n,comp=y
युगस्य युग pos=n,g=n,c=6,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
तदानीम् तदानीम् pos=i
उपकारिन् उपकारिन् pos=a,g=f,c=1,n=s
इव इव pos=i
सम्भावनायाम् सम्भावना pos=n,g=f,c=7,n=s
अधरीकृतायाम् अधरीकृ pos=va,g=f,c=7,n=s,f=part
पत्युः पति pos=n,g=,c=6,n=s
पुरः पुरस् pos=i
साहसम् साहस pos=n,g=n,c=1,n=s
आसितव्यम् आस् pos=va,g=n,c=1,n=s,f=krtya