Original

प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषम् इयाय हस्तः ।पराङ्मुखत्वे ऽपि कृतोपकारात् तूणीमुखान् मित्रकुलाद् इवार्यः ॥

Segmented

प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषम् इयाय हस्तः पराङ्मुख-त्वे ऽपि कृत-उपकारात् तूणी-मुखात् मित्र-कुलात् इव आर्यः

Analysis

Word Lemma Parse
प्रतिक्रियायै प्रतिक्रिया pos=n,g=f,c=4,n=s
विधुरः विधुर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
विश्लेषम् विश्लेष pos=n,g=m,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
हस्तः हस्त pos=n,g=m,c=1,n=s
पराङ्मुख पराङ्मुख pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
कृत कृ pos=va,comp=y,f=part
उपकारात् उपकार pos=n,g=n,c=5,n=s
तूणी तूणी pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s
मित्र मित्र pos=n,comp=y
कुलात् कुल pos=n,g=n,c=5,n=s
इव इव pos=i
आर्यः आर्य pos=a,g=m,c=1,n=s