Original

वंशोचितत्वाद् अभिमानवत्या सम्प्राप्तया सम्प्रियताम् असुभ्यः ।समक्षम् आदित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥

Segmented

वंश-उचित-त्वात् अभिमानवत्या सम्प्राप्तया सम्प्रिय-ताम् असुभ्यः समक्षम् आदित्सितया परेण वध्वा इव कीर्त्या परितप्यमानः

Analysis

Word Lemma Parse
वंश वंश pos=n,comp=y
उचित उचित pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अभिमानवत्या अभिमानवत् pos=a,g=f,c=3,n=s
सम्प्राप्तया सम्प्राप् pos=va,g=f,c=3,n=s,f=part
सम्प्रिय सम्प्रिय pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
असुभ्यः असु pos=n,g=m,c=4,n=p
समक्षम् समक्ष pos=a,g=n,c=2,n=s
आदित्सितया आदित्स् pos=va,g=f,c=3,n=s,f=part
परेण पर pos=n,g=m,c=3,n=s
वध्वा वधू pos=n,g=f,c=3,n=s
इव इव pos=i
कीर्त्या कीर्ति pos=n,g=f,c=3,n=s
परितप्यमानः परितप् pos=va,g=m,c=1,n=s,f=part