Original

बभार शून्याकृतिर् अर्जुनस् तौ महेषुधी वीतमहेषुजालौ ।युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥

Segmented

बभार शून्य-आकृतिः अर्जुनस् तौ महा-इषुधि वीत-महा-इषु-जालौ युग-अन्त-संशुष्क-जलौ विजिह्मः पूर्व-अपरौ लोक इव अम्बुराशि

Analysis

Word Lemma Parse
बभार भृ pos=v,p=3,n=s,l=lit
शून्य शून्य pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
अर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
वीत वी pos=va,comp=y,f=part
महा महत् pos=a,comp=y
इषु इषु pos=n,comp=y
जालौ जाल pos=n,g=m,c=2,n=d
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
संशुष्क संशुष्क pos=a,comp=y
जलौ जल pos=n,g=m,c=2,n=d
विजिह्मः विजिह्म pos=a,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
अपरौ अपर pos=n,g=m,c=2,n=d
लोक लोक pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बुराशि अम्बुराशि pos=n,g=m,c=2,n=d