Original

आघट्टयामास गतागताभ्यां सावेगम् अग्राङ्गुलिर् अस्य तूणौ ।विधेयमार्गे मतिर् उत्सुकस्य नयप्रयोगाव् इव गां जिगीषोः ॥

Segmented

आघट्टयामास गत-आगम् स आवेगम् अग्र-अङ्गुलिः अस्य तूणौ विधेय-मार्गे मतिः उत्सुकस्य नय-प्रयोगौ इव गाम् जिगीषोः

Analysis

Word Lemma Parse
आघट्टयामास आघट्टय् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
आगम् आगम् pos=va,g=n,c=3,n=d,f=part
pos=i
आवेगम् आवेग pos=n,g=n,c=2,n=s
अग्र अग्र pos=n,comp=y
अङ्गुलिः अङ्गुलि pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तूणौ तूण pos=n,g=m,c=2,n=d
विधेय विधा pos=va,comp=y,f=krtya
मार्गे मार्ग pos=n,g=m,c=7,n=s
मतिः मति pos=n,g=f,c=1,n=s
उत्सुकस्य उत्सुक pos=a,g=m,c=6,n=s
नय नय pos=n,comp=y
प्रयोगौ प्रयोग pos=n,g=m,c=2,n=d
इव इव pos=i
गाम् गो pos=n,g=,c=2,n=s
जिगीषोः जिगीषु pos=a,g=m,c=6,n=s