Original

च्युते स तस्मिन्न् इषुधौ शरार्थाद् ध्वस्तार्थसारे सहसेव बन्धौ ।तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥

Segmented

च्युते स तस्मिन्न् इषुधौ शर-अर्थतः ध्वस्त-अर्थ-सारे सहसा इव बन्धौ तद्-काल-मोघ-प्रणयः प्रपेदे निर्वच्-ता-कामः इव आभिमुख्यम्

Analysis

Word Lemma Parse
च्युते च्यु pos=va,g=m,c=7,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
इषुधौ इषुधि pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
अर्थतः अर्थ pos=n,g=m,c=5,n=s
ध्वस्त ध्वंस् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
सारे सार pos=n,g=m,c=7,n=s
सहसा सहसा pos=i
इव इव pos=i
बन्धौ बन्धु pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
काल काल pos=n,comp=y
मोघ मोघ pos=a,comp=y
प्रणयः प्रणय pos=n,g=m,c=1,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
निर्वच् निर्वच् pos=va,comp=y,f=krtya
ता ता pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
इव इव pos=i
आभिमुख्यम् आभिमुख्य pos=n,g=n,c=2,n=s