Original

रिक्ते सविस्रम्भम् अथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः ।अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥

Segmented

रिक्ते स विस्रम्भम् निषङ्ग-वक्त्रे निषङ्गवक्त्रे अन्य-द्विपा पीत-जले स तर्षम् मतंग-जस्य इव नग-अश्म-रन्ध्रे

Analysis

Word Lemma Parse
रिक्ते रिच् pos=va,g=n,c=7,n=s,f=part
pos=i
विस्रम्भम् विस्रम्भ pos=n,g=n,c=2,n=s
निषङ्ग निषङ्ग pos=n,comp=y
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
निषङ्गवक्त्रे पाणि pos=n,g=m,c=1,n=s
अन्य अन्य pos=n,comp=y
द्विपा द्विप pos=n,g=f,c=1,n=s
पीत पा pos=va,comp=y,f=part
जले जल pos=n,g=n,c=7,n=s
pos=i
तर्षम् तर्ष pos=n,g=n,c=2,n=s
मतंग मतंग pos=n,comp=y
जस्य pos=a,g=m,c=6,n=s
इव इव pos=i
नग नग pos=n,comp=y
अश्म अश्मन् pos=n,comp=y
रन्ध्रे रन्ध्र pos=n,g=n,c=7,n=s