Original

तपस् तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।महेषुजालान्य् अखिलानि जिष्णोर् अर्कः पयांसीव समाचचाम ॥

Segmented

तपस् तपः-वीर्य-समुद्धतस्य पारम् यियासोः समर-अर्णवस्य महा-इषु-जालानि अखिलानि जिष्णोः अर्कः पयांसि इव समाचचाम

Analysis

Word Lemma Parse
तपस् तपस् pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समुद्धतस्य समुद्धन् pos=va,g=m,c=6,n=s,f=part
पारम् पार pos=n,g=n,c=2,n=s
यियासोः यियासु pos=a,g=m,c=6,n=s
समर समर pos=n,comp=y
अर्णवस्य अर्णव pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
इषु इषु pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
अखिलानि अखिल pos=a,g=n,c=2,n=p
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
अर्कः अर्क pos=n,g=m,c=1,n=s
पयांसि पयस् pos=n,g=n,c=2,n=p
इव इव pos=i
समाचचाम समाचम् pos=v,p=3,n=s,l=lit