Original

अस्त्रैः समानाम् अतिरेकिणीं वा पश्यनीषूणाम् अपि तस्य शक्तिम् ।विषादवक्तव्यबलः प्रमाथी स्वम् आललम्बे बलम् इन्दुमौलिः ॥

Segmented

अस्त्रैः समानाम् अतिरेकिणीम् वा पश्यनीषूणाम् अपि तस्य विषाद-वचनीय-बलः प्रमाथी स्वम् आललम्बे बलम् इन्दुमौलिः

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
समानाम् सम pos=n,g=m,c=6,n=p
अतिरेकिणीम् अतिरेकिन् pos=a,g=f,c=2,n=s
वा वा pos=i
पश्यनीषूणाम् अपि pos=i
अपि तद् pos=n,g=m,c=6,n=s
तस्य शक्ति pos=n,g=f,c=2,n=s
विषाद विषाद pos=n,comp=y
वचनीय वच् pos=va,comp=y,f=krtya
बलः बल pos=n,g=m,c=1,n=s
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
आललम्बे आलम्ब् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=2,n=s
इन्दुमौलिः इन्दुमौलि pos=n,g=m,c=1,n=s