Original

अनामृशन्तः क्वचिद् एव मर्म प्रियैषिणानुप्रहिताः शिवेन ।सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥

Segmented

अन् आमृः क्वचिद् एव मर्म प्रिय-एषिणा अनुप्रहिताः शिवेन सुहृद्-प्रयुक्ताः इव नर्म-वादाः शरा मुनेः प्रीति-कराः बभूवुः

Analysis

Word Lemma Parse
अन् अन् pos=i
आमृः आमृश् pos=va,g=m,c=1,n=p,f=part
क्वचिद् क्वचिद् pos=i
एव एव pos=i
मर्म मर्मन् pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
अनुप्रहिताः अनुप्रहि pos=va,g=m,c=1,n=p,f=part
शिवेन शिव pos=n,g=m,c=3,n=s
सुहृद् सुहृद् pos=n,comp=y
प्रयुक्ताः प्रयुज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
नर्म नर्मन् pos=n,comp=y
वादाः वाद pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
मुनेः मुनि pos=n,g=m,c=6,n=s
प्रीति प्रीति pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit