Original

तस्यातियत्नाद् अतिरिच्यमाने पराक्रमे ऽन्योन्यविशेषणेन ।हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥

Segmented

तस्य अति यत्नतः अतिरिच्यमाने पराक्रमे अन्योन्य-विशेषणेन हन्ता पुराम् भूरि पृषत्क-वर्षम् निरास नैदाघ इव अंबु मेघः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अति अति pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s
अतिरिच्यमाने अतिरिच् pos=va,g=m,c=7,n=s,f=part
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
अन्योन्य अन्योन्य pos=n,comp=y
विशेषणेन विशेषण pos=n,g=n,c=3,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
पुराम् पुर् pos=n,g=f,c=6,n=p
भूरि भूरि pos=n,g=n,c=2,n=s
पृषत्क पृषत्क pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
निरास निरस् pos=v,p=3,n=s,l=lit
नैदाघ नैदाघ pos=a,g=m,c=1,n=s
इव इव pos=i
अंबु अम्बु pos=n,g=n,c=2,n=s
मेघः मेघ pos=n,g=m,c=1,n=s