Original

चित्रीयमाणान् अतिलाघवेन प्रमाथिनस् तान् भवमार्गणानाम् ।समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्व् अरातिः ॥

Segmented

चित्रीयमाणान् अति लाघवेन प्रमाथिनस् तान् भव-मार्गणानाम् समाकुलाया निचखान दूरम् बाणान् ध्वजिन्या हृदयेष्व् अरातिः

Analysis

Word Lemma Parse
चित्रीयमाणान् चित्रीय् pos=va,g=m,c=2,n=p,f=part
अति अति pos=i
लाघवेन लाघव pos=n,g=n,c=3,n=s
प्रमाथिनस् प्रमाथिन् pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
भव भव pos=n,comp=y
मार्गणानाम् मार्गण pos=n,g=m,c=6,n=p
समाकुलाया समाकुल pos=a,g=f,c=6,n=s
निचखान निखन् pos=v,p=3,n=s,l=lit
दूरम् दूरम् pos=i
बाणान् बाण pos=n,g=m,c=2,n=p
ध्वजिन्या ध्वजिनी pos=n,g=f,c=6,n=s
हृदयेष्व् हृदय pos=n,g=n,c=7,n=p
अरातिः अराति pos=n,g=m,c=1,n=s