Original

बाणच्छिदस् ते विशिखाः स्मरारेर् अवाङ्मुखीभूतफलाः पतन्तः ।अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारम् आपुः ॥

Segmented

बाण-छिदः ते विशिखाः स्मरारेः अवाक् मुखीभू-फलाः पतन्तः अ खण्डितम् पाण्डव-सायकेभ्यः कृतस्य सद्यः प्रतिकारम् आपुः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
छिदः छिद् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विशिखाः विशिख pos=n,g=m,c=1,n=p
स्मरारेः स्मरारि pos=n,g=m,c=6,n=s
अवाक् अवाक् pos=i
मुखीभू मुखीभू pos=va,comp=y,f=part
फलाः फल pos=n,g=m,c=1,n=p
पतन्तः पत् pos=va,g=m,c=1,n=p,f=part
pos=i
खण्डितम् खण्डय् pos=va,g=m,c=2,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
सायकेभ्यः सायक pos=n,g=m,c=5,n=p
कृतस्य कृ pos=va,g=m,c=6,n=s,f=part
सद्यः सद्यस् pos=i
प्रतिकारम् प्रतिकार pos=n,g=m,c=2,n=s
आपुः आप् pos=v,p=3,n=p,l=lit