Original

तेजः समाश्रित्य परैर् अहार्यं निजं महन्मित्रम् इवोरुधैर्यम् ।आसादयन्न् अस्खलितस्वभावं भीमे भुजालम्बम् इवारिदुर्गे ॥

Segmented

तेजः समाश्रित्य परैः अहार्यम् निजम् महत् मित्रम् इव उरु-धैर्यम् आसादयन्न् अ स्खलित-स्वभावम् भीमे भुज-आलम्बम् इव अरि-दुर्गे

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
परैः पर pos=n,g=m,c=3,n=p
अहार्यम् अहार्य pos=a,g=n,c=2,n=s
निजम् निज pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
मित्रम् मित्र pos=n,g=n,c=2,n=s
इव इव pos=i
उरु उरु pos=a,comp=y
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आसादयन्न् आसादय् pos=va,g=m,c=1,n=s,f=part
pos=i
स्खलित स्खल् pos=va,comp=y,f=part
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
भीमे भीम pos=a,g=n,c=7,n=s
भुज भुज pos=n,comp=y
आलम्बम् आलम्ब pos=n,g=m,c=2,n=s
इव इव pos=i
अरि अरि pos=n,comp=y
दुर्गे दुर्ग pos=n,g=n,c=7,n=s