Original

अलंकृतानाम् ऋजुतागुणेन गुरूपदिष्टां गतिम् आस्थितानाम् ।सताम् इवापर्वणि मार्गणानां भङ्गः स जिष्णोर् धृतिम् उन्ममाथ ॥

Segmented

अलंकृतानाम् ऋजु-ता-गुणेन गुरु-उपदिष्टाम् गतिम् आस्थितानाम् सताम् इव अपर्वन् मार्गणानाम् भङ्गः स जिष्णोः धृतिम् उन्ममाथ

Analysis

Word Lemma Parse
अलंकृतानाम् अलंकृ pos=va,g=m,c=6,n=p,f=part
ऋजु ऋजु pos=a,comp=y
ता ता pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
उपदिष्टाम् उपदिश् pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
आस्थितानाम् आस्था pos=va,g=m,c=6,n=p,f=part
सताम् सत् pos=a,g=m,c=6,n=p
इव इव pos=i
अपर्वन् अपर्वन् pos=n,g=n,c=7,n=s
मार्गणानाम् मार्गण pos=n,g=m,c=6,n=p
भङ्गः भङ्ग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit