Original

सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर् वेगितया पतद्भिः ।छिन्नैर् अपि त्रासितवाहिनीकैः पेते कृतार्थैर् इव तस्य बाणैः ॥

Segmented

सोढ-अवगीत-प्रथम-आयुधस्य क्रोध-उझितैः वेगितया पतद्भिः छिन्नैः अपि त्रासय्-वाहिनीकैः पेते कृतार्थैः इव तस्य बाणैः

Analysis

Word Lemma Parse
सोढ सह् pos=va,comp=y,f=part
अवगीत अवगीत pos=n,comp=y
प्रथम प्रथम pos=a,comp=y
आयुधस्य आयुध pos=n,g=m,c=6,n=s
क्रोध क्रोध pos=n,comp=y
उझितैः उझ् pos=va,g=m,c=3,n=p,f=part
वेगितया वेगित pos=a,g=f,c=3,n=s
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
त्रासय् त्रासय् pos=va,comp=y,f=part
वाहिनीकैः वाहिनीक pos=a,g=m,c=3,n=p
पेते पत् pos=v,p=3,n=s,l=lit
कृतार्थैः कृतार्थ pos=a,g=m,c=3,n=p
इव इव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p