Original

विभेदम् अन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।नेतारिलोकेषु करोति यद् यत् तत् तच् चकारास्य शरेषु शम्भुः ॥

Segmented

विभेदम् अन्तः पदवी-निरोधम् विध्वंसनम् च अविदित-प्रयोगः नेता अरि-लोकेषु करोति यद् यत् तत् तच् चकार अस्य शरेषु शम्भुः

Analysis

Word Lemma Parse
विभेदम् विभेद pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
पदवी पदवी pos=n,comp=y
निरोधम् निरोध pos=n,g=m,c=2,n=s
विध्वंसनम् विध्वंसन pos=a,g=m,c=2,n=s
pos=i
अविदित अविदित pos=a,comp=y
प्रयोगः प्रयोग pos=n,g=m,c=1,n=s
नेता नेतृ pos=a,g=m,c=1,n=s
अरि अरि pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
करोति कृ pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तच् तद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
शरेषु शर pos=n,g=m,c=7,n=p
शम्भुः शम्भु pos=n,g=m,c=1,n=s