Original

स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपम् आशशङ्के ।पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालम् इवापराद्धः ॥

Segmented

सव्य-अपसव्य-ध्वन्-उग्र-चापम् पार्थः किरात-अधिपम् आशशङ्के पर्याय-सम्पादित-कर्ण-तालम् यन्ता गजम् व्यालम् इव अपराद्धः

Analysis

Word Lemma Parse
सव्य सव्य pos=a,comp=y
अपसव्य अपसव्य pos=a,comp=y
ध्वन् ध्वन् pos=va,comp=y,f=part
उग्र उग्र pos=a,comp=y
चापम् चाप pos=n,g=m,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
किरात किरात pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
आशशङ्के आशङ्क् pos=v,p=3,n=s,l=lit
पर्याय पर्याय pos=n,comp=y
सम्पादित सम्पादय् pos=va,comp=y,f=part
कर्ण कर्ण pos=n,comp=y
तालम् ताल pos=n,g=m,c=2,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
गजम् गज pos=n,g=m,c=2,n=s
व्यालम् व्याल pos=a,g=m,c=2,n=s
इव इव pos=i
अपराद्धः अपराध् pos=va,g=m,c=1,n=s,f=part