Original

प्रसेदिवांसं न तम् आप कोपः कुतः परस्मिन् पुरुषे विकारः ।आकारवैषम्यम् इदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥

Segmented

प्रसेदिवांसम् न तम् आप कोपः कुतः परस्मिन् पुरुषे विकारः आकार-वैषम्यम् इदम् च भेजे दुर्लक्ष्य-चिह्ना महताम् हि वृत्तिः

Analysis

Word Lemma Parse
प्रसेदिवांसम् प्रसद् pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
कोपः कोप pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
परस्मिन् पर pos=n,g=m,c=7,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
विकारः विकार pos=n,g=m,c=1,n=s
आकार आकार pos=n,comp=y
वैषम्यम् वैषम्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
भेजे भज् pos=v,p=3,n=s,l=lit
दुर्लक्ष्य दुर्लक्ष्य pos=a,comp=y
चिह्ना चिह्न pos=n,g=f,c=1,n=s
महताम् महत् pos=a,g=m,c=6,n=p
हि हि pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s