Original

स सायकान् साध्वसविप्लुतानां क्षिपन् परेषाम् अतिसौष्ठवेन ।शशीव दोषावृतलोचनानां विभिद्यमानः पृथग् आबभासे ॥

Segmented

स सायकान् साध्वस-विप्लुतानाम् क्षिपन् परेषाम् अति सौष्ठवेन शशी इव दोष-आवृत-लोचनानाम् विभिद्यमानः पृथग् आबभासे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
साध्वस साध्वस pos=n,comp=y
विप्लुतानाम् विप्लु pos=va,g=m,c=6,n=p,f=part
क्षिपन् क्षिप् pos=va,g=m,c=1,n=s,f=part
परेषाम् पर pos=n,g=m,c=6,n=p
अति अति pos=i
सौष्ठवेन सौष्ठव pos=n,g=n,c=3,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
इव इव pos=i
दोष दोष pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
लोचनानाम् लोचन pos=n,g=m,c=6,n=p
विभिद्यमानः विभिद् pos=va,g=m,c=1,n=s,f=part
पृथग् पृथक् pos=i
आबभासे आभास् pos=v,p=3,n=s,l=lit