Original

भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश् च तदीयवृद्ध्या ।स्पष्टो ऽप्य् अविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥

Segmented

भूरि-प्रभावेन रण-अभियोगात् प्रीतो विजिह्मः च तदीय-वृद्ध्या स्पष्टो ऽप्य् अविस्पष्ट-वपुः-प्रकाशः सृप्-महा-धूमः इव अद्रि-वह्निः

Analysis

Word Lemma Parse
भूरि भूरि pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
रण रण pos=n,comp=y
अभियोगात् अभियोग pos=n,g=m,c=5,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
विजिह्मः विजिह्म pos=a,g=m,c=1,n=s
pos=i
तदीय तदीय pos=a,comp=y
वृद्ध्या वृद्धि pos=n,g=f,c=3,n=s
स्पष्टो पश् pos=va,g=m,c=1,n=s,f=part
ऽप्य् अपि pos=i
अविस्पष्ट अविस्पष्ट pos=a,comp=y
वपुः वपुस् pos=n,comp=y
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
सृप् सृप् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
धूमः धूम pos=n,g=m,c=1,n=s
इव इव pos=i
अद्रि अद्रि pos=n,comp=y
वह्निः वह्नि pos=n,g=m,c=1,n=s