Original

मुनेर् विचित्रैर् इषुभिः स भूयान् निन्ये वशं भूतपतेर् बलौघः ।सहात्मलाभेन समुत्पतद्भिर् जातिस्वभावैर् इव जीवलोकः ॥

Segmented

मुनेः विचित्रैः इषुभिः स भूयान् निन्ये वशम् भूतपतेः बल-ओघः सह आत्म-लाभेन समुत्पतद्भिः जाति-स्वभावैः इव जीव-लोकः

Analysis

Word Lemma Parse
मुनेः मुनि pos=n,g=m,c=6,n=s
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
वशम् वश pos=n,g=m,c=2,n=s
भूतपतेः भूतपति pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
सह सह pos=i
आत्म आत्मन् pos=n,comp=y
लाभेन लाभ pos=n,g=m,c=3,n=s
समुत्पतद्भिः समुत्पत् pos=va,g=m,c=3,n=p,f=part
जाति जाति pos=n,comp=y
स्वभावैः स्वभाव pos=n,g=m,c=3,n=p
इव इव pos=i
जीव जीव pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s