Original

एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् ।इयेष पर्यायजयावसादां रणक्रियां शम्भुर् अनुक्रमेण ॥

Segmented

एवम् प्रतिद्वन्द्विषु तस्य कीर्तिम् मौलि-इन्दु-लेखा-विशदाम् विधास्यन् इयेष पर्याय-जय-अवसादाम् रण-क्रियाम् शम्भुः अनुक्रमेण

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रतिद्वन्द्विषु प्रतिद्वंद्विन् pos=a,g=m,c=7,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
मौलि मौलि pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
लेखा लेखा pos=n,comp=y
विशदाम् विशद pos=a,g=f,c=2,n=s
विधास्यन् विधा pos=va,g=m,c=1,n=s,f=part
इयेष इष् pos=v,p=3,n=s,l=lit
पर्याय पर्याय pos=n,comp=y
जय जय pos=n,comp=y
अवसादाम् अवसाद pos=n,g=f,c=2,n=s
रण रण pos=n,comp=y
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
शम्भुः शम्भु pos=n,g=m,c=1,n=s
अनुक्रमेण अनुक्रम pos=n,g=m,c=3,n=s