Original

ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥

Segmented

ततः प्रयाति अस्त-मद-अवलेपः स जि-तायाः पदवीम् जिगीषोः गन्धेन जेतुः प्रमुख-आगतस्य प्रतिद्विपस्य इव मतंग-ज-ओघः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाति प्रया pos=v,p=3,n=s,l=lat
अस्त अस् pos=va,comp=y,f=part
मद मद pos=n,comp=y
अवलेपः अवलेप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जि जि pos=va,comp=y,f=krtya
तायाः ता pos=n,g=f,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
जिगीषोः जिगीषु pos=a,g=m,c=6,n=s
गन्धेन गन्ध pos=n,g=m,c=3,n=s
जेतुः जेतृ pos=a,g=m,c=6,n=s
प्रमुख प्रमुख pos=a,comp=y
आगतस्य आगम् pos=va,g=m,c=6,n=s,f=part
प्रतिद्विपस्य प्रतिद्विप pos=n,g=m,c=6,n=s
इव इव pos=i
मतंग मतंग pos=n,comp=y
pos=a,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s