Original

दृष्टावदानाद् व्यथते ऽरिलोकः प्रध्वंसम् एति व्यथिताच् च तेजः ।तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपम् इव प्रकाशः ॥

Segmented

दृष्ट-अवदानात् व्यथते अरि-लोकः प्रध्वंसम् एति व्यथिताच् च तेजः तेजः-विहीनम् विजहाति दर्पः शान्ता आर्चिषम् दीपम् इव प्रकाशः

Analysis

Word Lemma Parse
दृष्ट दृश् pos=va,comp=y,f=part
अवदानात् अवदान pos=n,g=m,c=5,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
अरि अरि pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
प्रध्वंसम् प्रध्वंस pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
व्यथिताच् व्यथ् pos=va,g=m,c=5,n=s,f=part
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,comp=y
विहीनम् विहा pos=va,g=m,c=2,n=s,f=part
विजहाति विहा pos=v,p=3,n=s,l=lat
दर्पः दर्प pos=n,g=m,c=1,n=s
शान्ता शम् pos=va,g=f,c=1,n=s,f=part
आर्चिषम् अर्च् pos=v,p=1,n=s,l=lun
दीपम् दीप pos=n,g=m,c=2,n=s
इव इव pos=i
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s