Original

प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस् तनोति ।तेजांसि भानोर् इव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥

Segmented

प्रत्याहन्-ओजाः कृत-सत्त्व-वेगः पराक्रमम् ज्यायसि यस् तनोति तेजांसि भानोः इव निष्पतन्ति यशांसि वीर्य-ज्वलितानि तस्य

Analysis

Word Lemma Parse
प्रत्याहन् प्रत्याहन् pos=va,comp=y,f=part
ओजाः ओजस् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
सत्त्व सत्त्व pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
ज्यायसि ज्यायस् pos=a,g=n,c=7,n=s
यस् यद् pos=n,g=m,c=1,n=s
तनोति तन् pos=v,p=3,n=s,l=lat
तेजांसि तेजस् pos=n,g=n,c=1,n=p
भानोः भानु pos=n,g=m,c=6,n=s
इव इव pos=i
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
यशांसि यशस् pos=n,g=n,c=1,n=p
वीर्य वीर्य pos=n,comp=y
ज्वलितानि ज्वल् pos=va,g=n,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s